यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झ्यु, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-अनिट् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झ्यु¦ गतौ भ्वा॰ आत्म॰ सक॰ अनिट्। झ्यवते अझ्योष्ट। जुझ्युवे। इति वाचस्पत्ये झकारादिशब्दार्थसङ्कलनम्। [Page3186-a+ 28]
“ञकारोव्यञ्जनवर्ण्णभेदः अर्द्धमात्राकालेनोच्चार्य्यः तस्यो-त्पत्तिस्थानं नासिकानुगततालुस्थानम् तस्योच्चारणेजिह्वामध्येन तालुमध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः। संवारनादघोषा अल्पप्राणश्च बाह्यप्रयत्नाः। मातृका-न्यासेऽस्य वामहस्ताङ्गुल्यग्रे न्यास्यता। वर्णाभिधानेऽस्यवाचकशब्दा उक्ता यथा
“ञकारो बोधनी विश्वाकुण्डली मखदोवियत्। कौमारीनागविज्ञानी सव्याङ्गलनखो वकः। सर्वेशश्चूर्णितो-बुद्धिः स्वर्गात्मा घर्षरध्वनिः। धर्मैकपादः सुमुखोविरजा चन्दनेश्वरी। गायनः पुष्पधन्वा च वागात्माच विरक्षिणी”। एतदधिष्ठातृदेवीध्येयरूपं यथा
“चतु-र्भुजां धूम्रवर्णां कृष्णाम्बरविभूषिताम्। नानालङ्कार-संयुक्तां जटामुकुटराजिताम्। ईषद्धास्यमुखीं नित्यां वरदांभक्तवत्सलाम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधाजपेत्” वर्णोद्धारतन्त्रम्। अस्यस्वरूपं यथा
“सदा ईश्वरसंयुक्तं ञकारं शृणु सुन्दरि! रक्तविद्युल्लताकारं यास्वयं परकुण्डली। पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा” कामधेनु-तन्त्रम्। तस्य मात्रावृत्ते प्रथमोपन्यासे मरणं फलम्झशब्दे प्रमाणं दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झ्यु¦ r. 1st cl. (झ्यवते) To go or move. गतौ भ्वा० आ० सक० अनिट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झ्यु [jhyu], 1 P. (झ्यवति) To go or move. ञ

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झ्यु cl.1 A1. v.l. for ज्यु.

"https://sa.wiktionary.org/w/index.php?title=झ्यु&oldid=391678" इत्यस्माद् प्रतिप्राप्तम्