यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ञ, ञकारः । स व्यञ्जनदशमवर्णः चवर्गपञ्चम- वर्णश्च । (असौ तु अर्द्धमात्राकालेनोच्चार्य्यः ।) अस्योच्चारणस्थानं तालु । इति व्याकरणम् ॥ * ॥ अस्योत्पत्तिर्यथा, -- “विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यन्तथा ॥” इति प्रपञ्चसारः ॥ * ॥ (पाणिनिमते तु अस्योत्पत्तिस्थानं नासिका- न्विततालु । अस्योच्चारणे जिह्वामध्येन तालु- मध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः । संवारनाद- घोषा अल्पप्राणश्च वाह्यप्रयत्नाः । मातृकान्यासे- ऽस्य वामहस्ताङ्गुल्यग्रे न्यासक्रिया स्यात् । वङ्गीयवर्णमालायां) अस्य लेखनप्रकारो यथा, “कुण्डलीरूपमास्थाय दक्षतो वामतस्ततः । ऋजुश्चाधोगता मात्रा वामतः कुञ्चिता पुनः ॥ तिष्ठन्ति तासु नित्यासु सूर्य्येन्द्रवरुणाः सदा । कुण्डलीद्बयरूपा तु या मात्रा मध्यतः स्थिता ॥ महाशक्तिस्वरूपा सा ध्यानमस्य प्रचक्षते ॥ * ॥ चतुर्भुजां धूम्रवर्णां कृष्णाम्बरविभूषिताम् । नानालङ्कारसंयुक्तां जटामुकुटराजिताम् ॥ ईषद्धास्यमुखीं नित्यां वरदां भक्तवत्सलाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “सदा ईश्वरसंयुक्तं ञकारं शृणु सुन्दरि ! । रक्तविद्युल्लताकारं या स्वयं परकुण्डली ॥ पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा । त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा ॥” तस्य २२ द्वाविंशतिर्नामानि यथा, -- “ञकारो बोधनी विश्वा कुण्डली मखदो वियत् । कौमारी नागविज्ञानी सव्याङ्गुलनखो वकः ॥ शर्व्वेशश्चूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः । धर्मैकपादः सुमुखो विरजा चन्दनेश्वरी ॥ गायनः पुष्पधन्वा च रागात्मा च वराक्षिणी ॥” इति नानातन्त्रशास्त्रम् ॥

ञः, पुं, गायनः । घर्घध्वनिः । इत्येकाक्षर- कोषः ॥ बलीवर्द्दः । शुक्रः । वाममतिः । इति मेदिनी । ञे, १ ॥ (गणपाठे घातोरुभय- पदत्वविज्ञापकोऽनुबन्धविशेषः । इति वोपदेवः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰

१ गायने

२ धर्धरध्वनौ एकाक्षरको॰।

३ वृषे

४ शुक्रे

५ वाममतौ च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ञ¦ The nasal attached to the class of palatal letters, having some- thing like the sound of N in the French word Singe, and express- ed by the letter accented N.

ञ¦ m. (-ञः)
1. A name of SUKRA, regent of Venus.
2. An ox.
3. A heretic, an apostate.
4. Singing.
5. Jingling or inarticulate sound.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ञः [ñḥ], 1 Singer.

Gurgling sound.

Bull.

N. of Śukra.

Perversity.

Numberट

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ञ the palatal nasal (found before palatal consonants).

ञ m. a singer L.

ञ m. a jingling sound L.

ञ m. a heretic L.

ञ m. an ox L.

ञ m. the planet शुक्रL.

"https://sa.wiktionary.org/w/index.php?title=ञ&oldid=507760" इत्यस्माद् प्रतिप्राप्तम्