यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ञः, पुं, गायनः । घर्घध्वनिः । इत्येकाक्षर- कोषः ॥ बलीवर्द्दः । शुक्रः । वाममतिः । इति मेदिनी । ञे, १ ॥ (गणपाठे घातोरुभय- पदत्वविज्ञापकोऽनुबन्धविशेषः । इति वोपदेवः ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ञः [ñḥ], 1 Singer.

Gurgling sound.

Bull.

N. of Śukra.

Perversity.

Numberट

"https://sa.wiktionary.org/w/index.php?title=ञः&oldid=391686" इत्यस्माद् प्रतिप्राप्तम्