यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टः, पुं, (टल् + डः ।) वामनः । पादः । निस्वनः । इति मेदिनी । टे, १ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टः [ṭḥ], 1 A sound like the twang of a bow-string.

A dwarf.

A quarter, a fourth part.

टा The earth.

An oath. -टम् A hollowed cocoanut.

"https://sa.wiktionary.org/w/index.php?title=टः&oldid=391723" इत्यस्माद् प्रतिप्राप्तम्