यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कनक¦ पु॰ टङ्कं कोपमानयति उद्दीपयति अन--णिच्[Page3187-b+ 38] ण्वुल्।

१ ब्रह्मदारुवृक्षे (वामनगाछा) शब्दच॰।

"https://sa.wiktionary.org/w/index.php?title=टङ्कनक&oldid=391837" इत्यस्माद् प्रतिप्राप्तम्