यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कवत्¦ पु॰ टङ्क + अस्त्यर्थे मतुप् मस्य वः।

१ पर्वतभेदे
“तङ्क-वन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम्” रामा॰

३ ।

५५ अ॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कवत्/ टङ्क--वत् mfn. having hatchet-like crags (a mountain) R. iii , 55 , 44.

"https://sa.wiktionary.org/w/index.php?title=टङ्कवत्&oldid=391846" इत्यस्माद् प्रतिप्राप्तम्