यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कारः, पुं, (टल् वैक्लवे + बाहुलकात् डः । टं वैक्लवं चित्तस्य विकृतिं करोतीति । कृ + कर्म्मण्यण् ।) विस्मयः । प्रसिद्धः । शिञ्जित- ध्वनिः । इति मेदिनी । रे, १६० ॥ (यथा, काशीखण्डे । २९ । ६९ । “टीकिताशेषपाताला टङ्किकैलोऽद्रिपाटले । टङ्कारनृत्यत्कल्लोला टीकनीया महातटा ॥” कृ + घञ् । कारः टं इति अव्यक्तशब्दस्य- कारः करणं यत्र । ध्वनिमात्रे । यथा, भाग- वते । ३ । १७ । ९ । “अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्वणम् । शृगालोलूकटङ्कारैः प्रणेदुरशिवाः शिवाः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कार¦ पु॰ टमित्यव्यक्तशब्दस्य कारः कृ--घञ्।

१ ध्वनिभेदेधनुर्ज्याकर्षणजे शब्दे

२ विस्मयहेतुके शब्दे च।

३ शिञ्जिनी-ध्वनौ प्रसिद्धे च मेदि॰। कृ--णिनि। टङ्कारिन्

१ टङ्कारयुक्ते त्रि॰ स्त्रियां ङीप् सा च

२ तारादेव्यम्टङ्कारकारिणीशब्द दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कार¦ m. (-रः)
1. Surprise, wonder.
2. Fame, notoriety.
3. The twang of a bow string.
4. A howl, a cry. E. टकि to bind, &c. affix आरक्; or ट twang, in the seccond case, कृ to make, affix घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कारः [ṭaṅkārḥ], 1 The twang of a bow-string.

A howl, cry, shout; सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवाः Bhāg 3.17.9.

Fame; (Notoriety; M. W.)

Surprise, wonder. 'ten'; ञश्चाग्निर्ञा जरा राशिरेव च and ञं सर्पिः परं ब्रह्म निगद्यते । Enm.

"https://sa.wiktionary.org/w/index.php?title=टङ्कार&oldid=391861" इत्यस्माद् प्रतिप्राप्तम्