यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कारः, पुं, (टल् वैक्लवे + बाहुलकात् डः । टं वैक्लवं चित्तस्य विकृतिं करोतीति । कृ + कर्म्मण्यण् ।) विस्मयः । प्रसिद्धः । शिञ्जित- ध्वनिः । इति मेदिनी । रे, १६० ॥ (यथा, काशीखण्डे । २९ । ६९ । “टीकिताशेषपाताला टङ्किकैलोऽद्रिपाटले । टङ्कारनृत्यत्कल्लोला टीकनीया महातटा ॥” कृ + घञ् । कारः टं इति अव्यक्तशब्दस्य- कारः करणं यत्र । ध्वनिमात्रे । यथा, भाग- वते । ३ । १७ । ९ । “अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्वणम् । शृगालोलूकटङ्कारैः प्रणेदुरशिवाः शिवाः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कारः [ṭaṅkārḥ], 1 The twang of a bow-string.

A howl, cry, shout; सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवाः Bhāg 3.17.9.

Fame; (Notoriety; M. W.)

Surprise, wonder. 'ten'; ञश्चाग्निर्ञा जरा राशिरेव च and ञं सर्पिः परं ब्रह्म निगद्यते । Enm.

"https://sa.wiktionary.org/w/index.php?title=टङ्कारः&oldid=391865" इत्यस्माद् प्रतिप्राप्तम्