यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टट्टरी, स्त्री, (टट्टमित्यव्यक्तशब्दं रातीति । रा + कस्ततो ङीष् ।) मृषावादः । लम्पावाद्यम् । पटहवाद्यम् । इति मेदिनी । रे, १५९ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टट्टरी¦ स्त्री टटेति शब्दं राति रा--क गौरा॰ ङीष् ॰ पटह-वाद्ये

२ लम्पावाद्ये

३ मृषावाद च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टट्टरी¦ f. (-री)
1. A joke, a jest.
2. A kettle drum.
3. Any musical ins- trument. E. टट्ट imitative sound, and र what makes sound, and रा, with ड and ङीष् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टट्टरी [ṭaṭṭarī], 1 A kind of musical instrument.

A joke, jest.

A lie.

A kettle-drum.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टट्टरी f. N. of a musical instrument L.

टट्टरी f. a lie L.

टट्टरी f. a jest W.

"https://sa.wiktionary.org/w/index.php?title=टट्टरी&oldid=391933" इत्यस्माद् प्रतिप्राप्तम्