यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टल, ज विक्लवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) ज, टालः टलः । विक्लवो विह्व- लीभावः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टल¦ विप्लवे (टला) भ्वा॰--पर॰ अक॰ सेट्। टलति अटा-लीत टटाल टेलतुः। ज्वला॰ टलः टालः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टल¦ r. 1st cl. (टलति) To be confused, to be disturbed by fear, anxie- ty, &c. भ्वा० पर० अक० सेट्-ज्वला० | विप्लवे |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टल = टालg. ज्वला-दि.

"https://sa.wiktionary.org/w/index.php?title=टल&oldid=499806" इत्यस्माद् प्रतिप्राप्तम्