यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टवर्ग¦ पु॰ ट + प्तातिशाख्योक्तः वर्गप्रत्ययः। ट ठ ड ढ णरूपनु वणषु। तता भावथि छ। टवगोय ष्ठादौ वर्णे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टवर्ग/ ट--वर्ग m. the cerebral consonants collectively TPra1t. Pa1n2. Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=टवर्ग&oldid=391966" इत्यस्माद् प्रतिप्राप्तम्