यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिट्टिभः, पुं, (टिट्टीत्यव्यक्तशब्दं भणतीति । भण + डः ।) पक्षिविशेषः । टीठि इति भाषा । तत्पर्य्यायः । टीठिभकः २ । इति शब्दरत्ना- वली ॥ टिट्टिभकः ३ । इत्यमरः । २ । ५ । ३५ ॥ टिट्टिभकः ४ । इति तट्टीका ॥ (यथा, मनुः । ५ । ११ । “अनिर्द्दिष्टांश्चैकशफांष्टिट्टिभञ्च विवर्ज्जयेत् ॥”) त्रयोदशमन्वन्तरीयेन्द्रशत्रुदानवविशेषः । यथा, “इन्द्रो दिवस्पतिः शत्रुष्टिट्टिभो नाम दानवः । मायूरेण च रूपेण घातयिष्यति माधवः ॥” इति गारुडे ८७ अध्यायः ॥ (वरुणसभारक्षकदानवानामन्यतमः । असौ हि मर्त्त्यघर्म्मविवर्ज्जितः । यथा, महाभारते । २ । ९ । १५ । “टिट्टिभो विटभूतश्च संह्नादश्चेन्द्रतापनः ॥” इत्युपक्रम्याह । “सर्व्वे लब्धवराः शूराः सर्व्वे विगतमृत्यवः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिट्टिभ¦ पुंस्त्री॰ टिट्टीत्यव्यक्तं शब्दं भणति भण--ड। (टिटिरि)कोयष्टिके खगे अमरः स्त्रियां ङीष्।
“अनिर्द्दिष्टां-श्चैकशफांष्टिट्टिभांश्च विवर्जयेत्” मनुना तन्मांसभक्षणंनिषिद्धम्।
“टिट्टिभं तदुपे ते राज्यध्यानमिवातुरः” भा॰ शा॰

११

१ अ॰। कोयष्टिकशब्दे

२२

६६ पृ॰ तन्मांस-गुणा उक्ताः। टिट्टिभक स्वार्थे क। तत्रार्थे पुंस्त्री॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिट्टिभ¦ m. (-भः) A bird, (Parra jacana or goensis.) E. टिट्टि imitative sound, भास् to utter, affix ड; also with स्वाथ कन् added, टिट्टिभक; also टिटिभक, टटिभक, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिट्टिभ m. = भक(also टीतिभ, ha See. ) Gaut. Mn. v , 11 Ya1jn5. i , 172 MBh. xii etc.

टिट्टिभ m. N. of a दैत्य, ii , 367

टिट्टिभ m. of a दानव(enemy of इन्द्रin the 13th मन्व्-अन्तर) , GarP.

टिट्टिभ m. of a bug Katha1s. lx , 128

टिट्टिभ n. a kind of leprosy Gal.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṬIṬṬIBHA : An asura. This demon shines in the court of Varuṇa. (Śloka 15, Chapter 9, Sabhā Parva).


_______________________________
*7th word in right half of page 790 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=टिट्टिभ&oldid=430069" इत्यस्माद् प्रतिप्राप्तम्