यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीक, ऋ ङ गत्याम् । इति कविकल्पद्रुमः । (भ्वां- आत्मं-सकं-सेट् ।) ऋ, अटिटीकत् । ङ, टीकते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीक¦ गतौ भ्वा॰ आत्म॰ सक॰ सेट्। टीकते अटीकिष्ट। ऋदित्। अटिटीकत् त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीक (ऋ) टीकृ¦ r. 1st cl. (टीकते) To go or move. गतौ भ्वा-आत्म-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=टीक&oldid=392118" इत्यस्माद् प्रतिप्राप्तम्