यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका, स्त्री, (टीक्यते गम्यते प्रविश्यते ज्ञायते वानया । टीक + घञर्थे कः । टाप् च ।) विव- रणग्रन्थः । इति लिङ्गादिसंग्रहे अमरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका¦ स्त्री टीक्यते गम्यते ग्रन्थार्थोऽनया। टीक--करणेघञ् घञर्थे क वा। विषमपदव्याख्यारूपे ग्रन्थभेदे।
“अपटीको जडो माघे भृशं जाद्येन ताड्यते। स चकिञ्चित्तरत्येव कण्ठसंलग्नबल्लभः” उद्भटः।
“नत्वा भगवतीं दुर्गा टीकां दुर्गार्थबुद्धये। कुरुतेदायभागस्य भट्टाचार्य्यमहेश्वरः”
“करोति टीकामिहदायभागग्रन्थावबोधाय सदेकरम्याम्” श्रीकृष्णतर्का॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका¦ f. (-का) A commentary. E. टीक् to go, affixes घञ् and टाप् by which the sense of the text proceeds. टीक्यते मम्यते ग्रन्थार्थीऽनया टीक करणे घञ् घञर्थे क वा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका [ṭīkā], [टीक्यते गम्यते ग्रन्थार्थो$नया] A commentary, gloss; काव्यप्रकाशस्य कृता गृहे गृहे टीका तथाप्येष तथैव दुर्गमः.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीका f. a commentary ( esp. on another Comm. e.g. आनन्द-गिरि's टीकाon शंकर's भाष्य).

"https://sa.wiktionary.org/w/index.php?title=टीका&oldid=499809" इत्यस्माद् प्रतिप्राप्तम्