यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ट्वल, ज विक्लवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) वकारयुक्तः । ज, ट्वालः ट्वलः । विक्लवो विह्वलीभावः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ट्वल¦ विप्लवे भ्वा॰ पर॰ अक॰ सेट्। ट्वलति अट्वालीत् ज्वला॰ ट्वलः ट्वालः। इति वाचस्पत्ये टकारादिशब्दार्थसङ्कलनम्।ठकारो व्यञ्जनवर्णभेदः। टवर्गीयः मूर्द्धन्यः अर्द्धमात्रा-कालोच्चार्य्यः। तस्योच्चारणे जिह्वामध्येन मूर्द्धस्थानस्यस्पर्शः आभ्यन्तरप्रयत्नः। विवारश्वासाधोषा महाप्राणश्चबाह्यप्रयत्नाः। मातृन्यासेऽस्य दक्षजानुनि न्यस्यता वर्णा-भिधानेऽस्य वाचकशब्दा उक्ता यथा
“ठः शून्यो मञ्जरीजीवः पाशिनी लाङ्गलं क्षमा। वनजो नन्दनो जिह्वासुनन्दाथूर्णकः सदा। वर्त्तुलः कुण्डलो वह्निरमृतं चन्द्र-मण्डलः। दक्षजानूरूभावश्च देवभक्षो वृहद्ध्वनिः। एकपादो विभूतिश्च ललाटं सर्वमित्रकः। वृषघ्नो नलिनीविष्णुर्महेशो ग्रामणीः शशी”। एतदधिष्ठातृदेवतारूपंयथा
“ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने!। पूर्णचन्द्रप्रभां देवीं विकसत्पङ्कजेक्षणाम्। सुन्दरींषोडशभुजां धर्मकामार्थमोक्षदाम्। एवं ध्यात्वाब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम्। अस्य ध्येयरूपं यथा
“ठकारं चञ्चलापाङ्गि, कुण्डलीमोक्षरूपीणी। पीतविद्युल्लताकारं सदा त्रिगुण-संयुतम्। पञ्च्देवात्मकं वर्णं पञ्चप्राणमयं सदा। त्रिविन्दुसहितं वर्णं त्रिशक्तिसहितं सदा” इति काम-धेनुतन्त्रम्। मात्रावृत्तेऽस्य प्रथमोपन्यासे दुःखं फलम्झशब्दे प्रमाणं दृश्यम्। [Page3189-a+ 29]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ट्वल¦ r. 1st cl. (ट्वलति) To be disturbed or confused: see टल | भ्वा-प-अक- सेट् | [Page298-b+ 51]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ट्वल g. ज्वला-दि.

"https://sa.wiktionary.org/w/index.php?title=ट्वल&oldid=392258" इत्यस्माद् प्रतिप्राप्तम्