यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठ, ठकारः । स व्यञ्जनद्बादशवर्णः टवर्गद्बितीय- वर्णश्च । (अर्द्धमात्राकालेनोच्चार्य्योऽयं वर्णः ।) अस्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (अस्योच्चारणे जिह्वामध्येन मूर्द्धस्थानस्पर्शः आभ्यन्तरप्रयत्नः । विवारश्वासघोषा महा- प्राणश्च वाह्यप्रयत्नाः । वङ्ग्यवर्णमालायाम्) तस्य लेखनप्रकारो यथा, -- “वार्त्ताकुवर्त्तुलाकारो रेखाधिष्ठितदेवताः । तिष्ठन्ति क्रमतो नित्यं चन्द्रसूर्य्याग्नयः प्रिये ! ॥ मात्राहीनस्तूर्द्ध्वशिखष्ठकारः परमेश्वरि ! ॥ ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने ! । पूर्णचन्द्रप्रभां देवीं विकसत्पङ्कजेक्षणाम् ॥ सुन्दरीं षोडशभुजां धर्म्मकामार्थमोक्षदाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति तन्त्रोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “ठकारं चञ्चलापाङ्गि ! कुण्डली मोक्षरूपिणी । पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम् ॥ पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा । त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा ॥” तस्य ३१ एकत्रिंशन्नामानि यथा, -- “ठः शून्यो मञ्जरी बीजः पाणिनी लाङ्गली क्षया । वनजो नन्दनो जिह्वा सुनञ्जो घूर्णकः सुधा ॥ वर्त्तुलः कुण्डलो वह्निरमृतं चन्द्रमण्डलः । दक्षजानूरुभावश्च देवभक्षो बृहद्ध्वनिः ॥ एकपादो विभूतिश्च ललाटं सर्व्वमित्रकः । वृषघ्नो नलिनी विष्णुर्म्महेशो ग्रामणीः शशी ॥” इति नानातन्त्रशास्त्रम् ॥

ठः, पुं, शिवः । महाध्वनिः । चन्द्रमण्डलः । इत्येकाक्षरकोषः ॥ मण्डलः । शून्यम् । लोक- गोचरः । इति मेदिनी । ठे, १ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ ट + पृषो॰। शिवे

२ महाध्वनौ

३ चन्द्रमण्डले एका-क्षरकोषः।

४ मण्डले

५ शून्ये

६ लोकगोचरे च मेदि॰। शून्यञ्चात्र विन्दुरूपवर्णभेदः।
“स्मितमुखि! तदधष्ठद्वयम्योजयित्वा” कर्पूरस्तवः (ठद्वयं स्वाहा)।
“द्विठमेव चेत्यस्यव्याख्यायां द्विठं विसर्गस्तस्य विन्दुद्वयात्मक्त्वात् विसर्ग-शब्देन च लक्षितलक्षणया स्वाहाकारी लक्ष्यते स्वा-हाशब्देनैव वह्नौ त्यागात् त्यागस्य च विसर्गपर्य्याय-त्वात्” इत्येवं रघुनन्दनादिसम्प्रदायविदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठ¦ The aspirate of the preceding letter, corresponding to Th.

ठ¦ m. (-ठः)
1. A name of SIVA.
2. The disk of the sun or moon.
3. A circle, a globe.
4. A cyphor.
5. An object of sense.
5. A loud noise.
7. An imitative sound as of a metallic pot rolling down steps.
8. An idol, a deity.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठः [ṭhḥ], 1 An imitative sound, as of a metallic jar rolling down steps; रामाभिषेके मदविह्वलायाः कक्षा- च्च्युतो हेमघटस्तरुण्याः । सोपानमार्गे प्रकरोति शब्दं ठठं ठठं ठं ठठठं ठठं ठः Subhāṣ.

A loud noise.

The disc of the sun or moon.

A circle, globe.

A cypher.

A place resorted to or held sacred by all.

An object of sense.

An idol, deity.

An epithet of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठ the aspirate of the preceding consonant.

ठ m. a loud noise( ठठं ठठं ठं ठठठं ठठं ठः, an imitative sound as of a golden pitcher rolling down steps Maha1n. 2 iii , 5 ) L.

ठ m. the moon's disk L.

ठ m. a disk L.

ठ m. a cypher L.

ठ m. a place frequented by all L.

ठ m. शिवL.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṬHA ( : Wa) This letter means Candramaṇḍala (moon-disc), emptiness and Śiva. (Agni Purāṇa, Chapter 348).


_______________________________
*6th word in left half of page 788 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ठ&oldid=507758" इत्यस्माद् प्रतिप्राप्तम्