यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठः, पुं, शिवः । महाध्वनिः । चन्द्रमण्डलः । इत्येकाक्षरकोषः ॥ मण्डलः । शून्यम् । लोक- गोचरः । इति मेदिनी । ठे, १ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठः [ṭhḥ], 1 An imitative sound, as of a metallic jar rolling down steps; रामाभिषेके मदविह्वलायाः कक्षा- च्च्युतो हेमघटस्तरुण्याः । सोपानमार्गे प्रकरोति शब्दं ठठं ठठं ठं ठठठं ठठं ठः Subhāṣ.

A loud noise.

The disc of the sun or moon.

A circle, globe.

A cypher.

A place resorted to or held sacred by all.

An object of sense.

An idol, deity.

An epithet of Śiva.

"https://sa.wiktionary.org/w/index.php?title=ठः&oldid=392282" इत्यस्माद् प्रतिप्राप्तम्