यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठिण्ठा [ṭhiṇṭhā], A gaming house; क्रुद्धः स सभ्यष्ठिण्ठायां कितवान् स्वानभाषत Ks.92.121.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठिण्ठा f. a gaming-house Katha1s. xcii , 15 and 21 ( टिण्) , cxxiv , 211

ठिण्ठा f. N. of a woman Ra1jat. vii , 103.

"https://sa.wiktionary.org/w/index.php?title=ठिण्ठा&oldid=392337" इत्यस्माद् प्रतिप्राप्तम्