यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरः, पुं, (डेन भयेन मरो मृतिविर यत्र ।) परचक्रादिभयम् । अस्त्रकलहः । इत्यमर- टीकायां स्वामी ॥ तत्पर्य्यायः । डिम्बम् २ विप्लवः ३ । इत्यमरः । ३ । २ । १४ ॥ डिम्बः ४ विम्बः ५ डामरः ६ । इति भरतः ॥ (यथाह गर्गः । “तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः । स्निग्धस्तादृक् प्राच्यां शास्त्राख्यो डमर- मरकाय ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरः [ḍamarḥ], 1 Riot, tumult, affray.

Petty warfare between villages.

Terrifying an enemy by shouts and gestures. -रम् Running away through fear, rout.

"https://sa.wiktionary.org/w/index.php?title=डमरः&oldid=392414" इत्यस्माद् प्रतिप्राप्तम्