यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरुः, पुं, (डमित्यव्यक्तशब्दं ऋच्छतीति । ऋ + “मृगय्वादयश्च ।” उणां १ । ३८ । इति कु- प्रत्ययेन निपातनात् साधुः ।) वाद्यभेदः । इत्यमरः । १ । ७ । ८ ॥ कपालियोगिवाद्यम् । इति भरतः ॥ क्षीणमध्यो गुटिकाद्बयालम्बितः । इति सारसुन्दरी ॥ (यथा, योगसारे २ परि- च्छेदे । “वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः ॥”) चमत्कारः । इति त्रिकाण्डशेषः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरु पुं।

वाद्यविशेषः

समानार्थक:डमरु,मड्डु,डिण्डिम,झर्झर,मर्दल,पणव

1।7।8।1।1

वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः। मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरु¦ पु॰ डमिति शब्दमृच्छति ऋ--मृगया॰ कु॰ नि॰।

१ वाद्यभेदेक्षीणमध्ये प्रान्ते दीर्घे, पुटिकाद्वयलम्बिते कापालि-कयोगिवाद्ये अमरः। तत्रार्थे हारा॰ न॰।
“दत्त्वा डमड्-डमरुडाङ्कृतिहूतभूतवर्गान्तु भर्गगृहिणीं रुधिरैर्धि-नोमि” प्रबोधच॰। (डमत् डमेति शब्दं कुर्वत्)।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरु¦ m. (-रुः)
1. A musical instrument, a sort of small drum, shaped like an hour-glass, and held in one hand usually carried by Kapa- likas.
2. Any thing surprising, any strange occurence, &c. E. डम imitative sound, ऋ to go or get उण् affix and the vowel changed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरुः [ḍamaruḥ], A sort of small drum shaped like an hourglass and generally used by Kāpālikas; (sometime regarded as n. also); चण्डैर्डमरुनिर्घोषैर्घर्घरं श्रुतवान् ध्वनिम् Rāj. T.2.99. -Comp. -यन्त्रम् a kind of pan; Bhāva. P.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरु m. ( L. ) id. Ra1jat. ii , 99 Prab. iii , 14

डमरु m. surprise L.

"https://sa.wiktionary.org/w/index.php?title=डमरु&oldid=499816" इत्यस्माद् प्रतिप्राप्तम्