यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमरुका¦ स्त्री
“मुष्टिञ्च शिथिलां बद्ध्वा ईषदुज्झतमध्यमम्। दक्षिणां तूर्द्धमुन्नस्य कर्णदेशे प्रधारयेत्। एषा मुद्राडमरुका सर्वविघ्नविनाशिनी” तन्त्र॰ उक्ते मुद्राभेदे।

"https://sa.wiktionary.org/w/index.php?title=डमरुका&oldid=392439" इत्यस्माद् प्रतिप्राप्तम्