यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डाकिनी, स्त्री, (डाय भयदानाय अकति कुटिलं व्रजतीति । अक वक्रगतौ + इनिः । ततो ङीप् ।) कालीगणविशेषः । यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे । “सार्द्धञ्च डाकिनीनाञ्च विकटानां त्रिकोटिभिः ॥” (डाकानां समूहः । “खलादिभ्य इनिर्व्वक्तव्यः ।” ४ । २ । ५१ । इत्यस्य वार्त्तिकोक्त्या इनिः । डाकानां समूहः । इति सिद्धान्तकौमुदी ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डाकिनी¦ स्त्री डस्य त्रासार्थम् अकति अक--वक्रगतौ णिनिङीप्। देव्या अनुचरीभेदे।
“सार्द्धञ्च डाकिनीनांच विकटानां त्रिकोटिभिः” ब्रह्मपु॰। (डान) इति ख्यातेदर्शनमात्रेण

२ उपद्रवकारिस्त्रीजनभेदे।
“डाकिनीशाकिनी भूतप्रेतवेतालराक्षसाः काशीख॰

३० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डाकिनी¦ f. (-नी) A kind of female imp or evil being. डाकानां समूहः इनि |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डाकिनी [ḍākinī], A kind of female imp, a female goblin; Bhāg.1.63.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डाकिनी f. (of कPa1n2. 4-2 , 51 Pat. )a female imp attending काली(feeding on human flesh) BhP. x BrahmaP. Ma1rkP. Katha1s. ( डागिनी, cii , cviii f. )(See. शाक्)

डाकिनी f. N. of a locality S3ivaP. i , 38 , 18.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a शक्ति on the fourth पर्व of Kiricakra. Br. IV. २०. १६.
"https://sa.wiktionary.org/w/index.php?title=डाकिनी&oldid=430077" इत्यस्माद् प्रतिप्राप्तम्