यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिरः, पुं, (हिण्डिरः पृषोदरादित्वात् हस्य डः ।) समुद्रफेनः । इति हेमचन्द्रः । ४ । १४३ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिर¦ पु॰ हिडि--बा॰ किरच आदेर्हस्य डः। समुद्रफेने हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिर¦ m. (-रः)
1. Cuttle-fish bone, considered to be the foam of the sea.
2. A foam in general also. डिण्डीर |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिर m. = हिण्ड्, os sepiae L.

"https://sa.wiktionary.org/w/index.php?title=डिण्डिर&oldid=392731" इत्यस्माद् प्रतिप्राप्तम्