यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डी [ḍiṇḍī] ण्डि [ṇḍi] रः [rḥ], (ण्डि) रः 1 Cuttle-fish-bone considered as the foam of the sea.

Foam (in general); उद्दण्डानेन डिण्डीरे पिण्डपङ्क्तिरदृश्यत Vikr.4.64. -Comp. -मोदकम् garlic.

"https://sa.wiktionary.org/w/index.php?title=डिण्डी&oldid=392746" इत्यस्माद् प्रतिप्राप्तम्