यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भः, त्रि, (डिम्भयति संहतो भवतीति । डिम्भ- + पचाद्यच् ।) शिशुः । इत्यमरः । २ । ५ । ३८ ॥ (यथा, रसिकरञ्जने । १ । “शुभारम्भेऽदम्भे महितमतिडिम्भेङ्गितशतं । मणिस्तम्भे रम्भेक्षणसकुचकुम्भे परिणतम् ॥”) मूर्खः । इति मेदिनी । भे, ४ ॥ अस्य रूपा- न्तरं डिम्बः । इति द्बिरूपकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भः [ḍimbhḥ], 1 A young child; रे रे ब्राह्मणडिम्भ Māl.5.28/29.

Any young animal such as a cub; जृम्भस्व रे डिम्भ दन्तांस्ते गणयिष्यामि Ś.7.

A fool, a block-head.

A young shoot. पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षु- डिम्भः N.8.2. -भा An infant.

"https://sa.wiktionary.org/w/index.php?title=डिम्भः&oldid=392837" इत्यस्माद् प्रतिप्राप्तम्