यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डीनम्, क्ली, (डी नभोगतौ + भावे क्तः ।) पक्षि- गतिः । इति जटाधरः ॥ तद्भेदा यथा, -- “क्षणात् संपत्य निष्क्रम्य पक्षसम्पातमुच्यते । ऊर्द्ध्वाधोगतिसम्बन्धः समुदीर्णं प्रचक्षते ॥ संकल्प्य पक्षगमनमुच्यते व्यतिरिक्तकम् । षड्विंशतिरमी भेदाः पातानामिह दर्शिताः ॥ महाडीनं विहायैषां पातानां त्रिविधा गतिः । गतं तत्र यथोद्दिष्टं आगतं पुनरागमः ॥ प्रत्यावृत्तिः प्रतिगतिरिति षट् सप्तभिः स्मृताः । तेषां निपाताः कथ्यन्ते प्रत्येकं पञ्चविंशतिः ॥” तद्यथा । उड्डीनं ऊर्द्ध्वगमनम् १ अवडीनं अधः- पतनम् २ प्रडीनं पतनवेगवत्ता ३ डीनं पतन- मात्रम् ४ निडीनं नीचैःपतनम् ५ संडीनं सम्यक्पतनम् ६ तिर्य्यग्डीनं तिर्य्यक्पतनम् ७ विडीनं विचित्रं पतनम् ८ परिडीनं सर्व्वतः पतनम् ९ पराडीनं परावृत्य गमनम् १० सुडीनं सुकुमारपातः ११ अभिडीनं आभि- मुख्येन पुनः पुनः पतनम् १२ महाडीनं क्षुद्र- पतनेन प्रत्यावृत्तिः १३ निडीनं भक्ष्यमाश्रयं वा पश्यतः पतनम् १४ अतिडीनं दीर्घपतनम् १५ अवडीनं अधःपतनम् १६ प्रडीनं अधःपतने वेगवत्ता १७ अवसंडीनं अधःपतने शोभन- वत्ता १८ डीनडीनकं पतनं निर्व्विशेषणं कुत्- सितञ्च १९ संडीनोड्डीनं शोभनमूर्द्ध्वगमनम् २० संडीनडीनं शोभनगगनमात्रम् २१ पुनर्डीनं तदेव सामान्यगमनम् २२ डीनावडीनकं तदे- वाधः कुत्सितञ्च २३ सम्पातं बहुभिः सह गमनम् २४ समुदीर्णं परस्परस्पर्द्धया गम- नम् २५ ततोऽन्यत् व्यतिरिक्तकं तस्मात् स्पर्द्धा- कृतादेत्यस्नेहकृतं पतनम् २६ । एतेषु षड्- विंशतिसंख्येषु पतनं एकं डीननामकं निर्व्वि- शेषणं पतनमात्रं सविशेषणानि पतनानि पञ्च- विंशतिसंख्यानि तत्र तानि सविशेषानि वक्ष्य- माणचतुर्भिर्विशेषणैर्विशिष्टानि इति शतं निर्व्वि- शेषञ्चैकमिति एकोत्तरं शतम् । तानि चत्वारि विशेषणानि यथा । गतं गमनमात्रम् । आमतं आगमनम् । प्रतिगतं गत्वैव पुनरागमनं आग- त्यैव पुनर्गमनञ्च । इति महाभारते । ८ । ४१ अः ॥ * ॥ आगमशास्त्रविशेषः । यथा, मुण्डमालातन्त्रे । “डामरं डमरं डीनं श्रुतं कालीविलासकम् । सप्तकोटिमहाग्रन्था मम वक्त्राद्बिनिर्गताः ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डीन¦ न॰ डी--भावे क्त। पक्षिगतिभेदे जटा॰। खगगति-शब्दे

२४

१४ पृ॰ दृश्यम्।

२ आगमशास्त्रविशेषे च यथा
“डामरं डमरं डीनं श्रुतं कालीविलासकम्। सप्त-कोटिमिता ग्रन्था मम वक्त्रात् विनिर्गताः” मुण्ड॰ त॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डीन¦ n. (-नं) Flying, the flight of a bird, to go. E. डी to fly, भ्वावे क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डीन [ḍīna], p. p. [डी-क्त] Flown up. -नम् The flight of a bird. The varieties of the flight of birds are said to be 11, the word prefixed to डीन showing the particular mode of flight; e. g. अवडीनम्, उड्डीनम्, प्रडीनम्, अभिडीनम्, विडीनम्, परिडीनम्, पराडीनम् &c. See Mb.8.41.26-28.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डीन mfn. (See. Pa1n2. 7-2 , 14 ; viii , 2 , 45 Ka1s3. )flown , flying W.

डीन n. a bird's flight MBh. viii , 1899 f.

डीन n. See. अति-, अभि-, अव-, नि-, निर्-, परा-, परि-, पुनर्-, etc.

"https://sa.wiktionary.org/w/index.php?title=डीन&oldid=392879" इत्यस्माद् प्रतिप्राप्तम्