यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुलः, पुं, (डुण्डुरिति शब्दं लातीति । ला + कः ।) क्षुद्रपेचकः । तत्पर्य्यायः । क्षुद्रोलूकः २ शाकुनेयः ३ पिङ्गलः ४ वृक्षाश्रयी ५ बृह- द्रावी ६ विशालाक्षः ७ भयङ्करः ८ । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुल¦ पुंस्त्री डुण्डु इति शब्दं लाति ला--क। क्षुद्र-पेचके राजनि॰ स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुल¦ m. (-लः) A small owl.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुलः [ḍuṇḍulḥ], A small owl.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुल m. a small owl L.

"https://sa.wiktionary.org/w/index.php?title=डुण्डुल&oldid=392913" इत्यस्माद् प्रतिप्राप्तम्