यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोमः, पुं, स्वनामख्यातास्पृश्यजातिः । यथा, -- “चाण्डालश्चैव डोमश्च ज्ञानकश्च तथा इति । दण्डीरश्चैव भण्डीरो भूषुण्डश्च वृथाश्रमी ॥ वृथासुण्डी लिङ्गधारी समा एते यशस्विनि ! । स्पृष्ट्वा प्रमादतः स्नात्वा गायत्त्र्यष्टशतं जपेत् ॥” इति मत्स्यसूक्ततन्त्रे ३९ पटलः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोम¦ पु॰ स्त्री स्वतामख्याते सङ्कीर्णजातिभेदे स्त्रीयां ङीष्। तस्यास्पृश्यत्वमुक्तं मुत्स्यसूक्ततन्त्रे

३९ पटले
“चण्डालश्चैव डोमश्च खानकश्च तथा यतिः। दण्डीरश्चैवभण्डीरो भूषुण्डश्च वृथाश्रमी। वृथा मुण्डी लिङ्गधारीसमा एते यशस्विनि!। स्पृष्ट्वा प्रमादतः स्नात्वा गाय-त्र्यष्टशतं जपेदिति”।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोमः [ḍōmḥ], A man of a very low caste; also डोम्ब; Ks.13.96. ff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोम m. a man of low caste (living by singing and music) , Tantr.

"https://sa.wiktionary.org/w/index.php?title=डोम&oldid=392992" इत्यस्माद् प्रतिप्राप्तम्