यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ड्वल¦ मिश्नीकरणे चु॰ उभ॰ सक॰ सेट्। ड्वालयति ते अडि-[Page3192-a+ 31] ड्वलत् त। कात्या॰ श्रौ॰

१६ ।

३२

० सूत्रभाष्ये
“मिश्रयतिआड्वालयतीत्यर्थः” कर्कः।
“मेक्षयतिराड्वालनार्थः” कात्या॰ श्रौ॰

१० ।

४ ।

७ । कर्कः
“पार्श्वेनाज्यं बसां च( मिश्रयत्याड्वालयति”

५ ।

८ ।

१८ । कर्कः। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यविरचितेवाचस्पत्ये डकारादिशब्दार्थसङ्कलनम्।ढकारो व्यञ्जनवर्णभेदोऽर्द्ध मात्राकालोचार्य्यः मूर्द्द्यन्यःटवर्गीयः। तस्योच्चारणे जिह्वामध्यभागेन मूर्द्ध्नः स्पर्शःआभ्यन्तरप्रयत्नः। सवारनादघोषा महाप्राणश्च बाह्यप्र-यत्नाः। मातृकान्यासेऽस्य दक्षपादाङ्गुलिमूले न्यस्यता। वर्णाभिधने अस्य वाचकशब्दा उक्ता यथा
“ढो ढक्कानिर्णयः शूरो यक्षेशो धनदेश्वरः। अर्द्धनारीश्वर्स्तोयमो-श्वरस्त्रिशिखोनरः। दक्षपादाङ्गुलीमूलं सिद्धिदण्डो विना-यकः। प्रहासस्त्रिपुरा सन्धिर्निर्गुणो निधनो धनी। विघ्नेशःपाशिनी तङ्कधारीणी क्रोडपुच्छकः। एलापुरं च दुर्गात्माविशाखा भ्रामणोरतिः”। एतदधिष्ठातृदेवतारूपं वर्णो-द्धारतन्त्रे उक्तं यथा।
“रक्तोत्पलनिभां रम्यां रक्त-पङ्कजलोचनाम्। अष्टादशभुजां भीमां महामोक्ष-प्रदायिनीम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधाजपेत्”। अस्य स्वरूपं कामधेनुतन्त्रे उक्तं यथा(
“ढकारः परमाराध्यो या स्वयं कुण्डली परा। पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा। सदा त्रिगुण-संयुक्तं आत्मादितत्त्वसंयुतम्। तक्तविद्युल्लताकारं ढकारंप्रणमाम्यहम्”। मात्रावृत्तेऽस्य प्रथमोपन्यासे विशोभाफलम् डशब्दे प्रमाणं दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=ड्वल&oldid=393034" इत्यस्माद् प्रतिप्राप्तम्