यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढौकन¦ n. (-नं)
1. Offering.
2. A present, a bribe. E. ढौक् to go, ल्यु aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढौकनम् [ḍhaukanam], 1 Offering.

A present, bribe; तस्य ललित- केष्वास्तां मूढौ संभोगढौकने Rāj. T.6.166.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढौकन n. offering , present Ra1jat. vi , 166 S3atr. xiv Ka1tyS3r. Sch.

ढौकन n. See. उप-.

"https://sa.wiktionary.org/w/index.php?title=ढौकन&oldid=499824" इत्यस्माद् प्रतिप्राप्तम्