यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ण, णकारः । स व्यञ्जनपञ्चदशवर्णः । टवर्ग- पञ्चमवर्णश्च ॥ (अर्द्धमात्राकालेनोच्चारणीयः ।) अल्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (शिक्षाग्रन्थादिमते तु अस्योच्चारणे जिह्वा- मध्येन मूर्द्ध्नः स्पर्शः नासिकायत्नप्रभेदश्च आभ्य- न्तरप्रयत्नः । संवारणादघोषाः अल्पप्राणश्च वाह्यप्रयत्नाः । मातृकान्यासेऽस्य दक्षपादा- ङ्गुल्यग्रे न्यासक्रिया ॥ वङ्गीयवर्णमालायाम् ।) तस्य लेखनप्रकारो यथा, -- “कुण्डलीत्वगता रेखा मध्यतस्तत ऊर्द्ध्वतः । वामादधोगता सैव पुनरूर्द्ध्वं गता प्रिये ! ॥ ब्रह्मेशविष्णुरूपा सा चतुर्व्वर्गफलप्रदा ॥ ध्यानमस्य णकारस्य प्रवक्ष्यामि च तत् शृणु । द्धिभुजां वरदां रम्यां भक्ताभीष्टप्रदायिनीम् ॥ राजीवलोचनां नित्यां धर्म्मकामार्थमोक्षदाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, -- “णकारं परमेशानि ! या स्वयं परकुण्डली । पीतविद्युल्लताकारं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं देवि ! सदा त्रिगुणसंयुतम् । आत्मादितत्त्वसंयक्तं महामोहप्रदायकम् ॥” इति कामधेनुतन्त्रम् ॥ तस्य २४ चतुर्विंशतिनामानि यथा, -- “णो निर्गुणं रतिर्ज्ञानं जम्भनः पक्षिवाहनः । जया शम्भो नरकजित् निष्कला योगिनीप्रियः ॥ द्बिमुखं कोटवी श्रोत्रं समृद्धिर्बोधनी मता । त्रिनेत्रो मानुषी व्योमदक्षपादाङ्गुलेर्म्मुखः ॥ माधवः शङ्खिनी वीरो नारायणश्च निर्णयः ॥” इति नानातन्त्रशास्त्रम् ॥

णः, पुं, (णखति गच्छति जानात्यनेन इति । णख गतौ + डः । पृषोदरादित्वात् णत्वम् ।) ज्ञानम् । निश्चयः । इत्येकाक्षरकोषः । बिन्दुदेवः । स बुद्धदेवताविशेषः । भूषणम् । गुणवर्ज्जितः । पानीयनिलयः । इति मेदिनी । णे, १ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ णख--गतौ ड पृषो॰ णत्वम्।

१ विन्दुदेवे,

२ भूषणे,

३ गुणवर्ज्जिते,

४ पानीयनिलंये मेदि॰।

५ निर्णये,

६ ज्ञानेच न॰ एकाक्षरको॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ण¦ The nasal N belonging to the third or cerebral class of conso- nants; in derivation and inflection this is usually changed to न or to dental N, and hence the derivatives from the following re- dicals occur under that letter.

ण¦ m. (-णः)
1. Knowledge.
2. Certainty, ascertainment.
3. A name of SIVA.
4. Vindudeva, said to be a A Jaina deity.
5. An orna- ment.
6. A water or summer house.
7. One without good qualities.
8. A kind of sound, the sound of nagation.
9. Gift, giving. E. णी to guide, &c. affix ड। [Page300-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ण [ṇ], [There are hardly any words in real use in Sanskrit beginning with ण. Many roots which, in the Dhātupāṭha, are written with an initial ण really begin with न. They are so written to show that the न is liable to be changed to ण when preceded by prepositions, like प्र, परि, अन्तर् &c.]त

णः [ṇḥ], 1 Knowledge.

Certainty, ascertainment.

An ornament.

A water or summer-house.

A bad man.

Śiva.

The sound of negation.

Gift, giving.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ण the cerebral nasal TPra1t. xxi , 14.

ण m. knowledge L.

ण m. certainty , ascertainment L.

ण m. ornament L.

ण m. a water-house L.

ण m. = निर्वृति(invented for the etymology of क्रिष्ण,) MBh. v , 70 , 5 Sch.

ण m. a bad man L.

ण m. N. of शिवor of a Buddh. deity L.

ण m. the sound of negation L.

ण m. gift L.

"https://sa.wiktionary.org/w/index.php?title=ण&oldid=507755" इत्यस्माद् प्रतिप्राप्तम्