यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ण्य¦ पु॰ ब्रह्मलोकस्थे सरोवरभेदे
“अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्य्यमेव तदरश्च हवै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरम-दीयम्” छा॰ उ॰।
“तत्तत्र हि ब्रह्मलोके अरश्च ह वै प्रसिद्धोण्यश्चार्णवौ समुद्रौ। समुद्रावपामेव सरसी तृतीयस्याम्भुवमन्तरिक्षञ्चापेक्ष्य तृतीया द्यौस्तस्यां तृतीयस्यामितो-ऽस्माल्लोकादारभ्य गण्यमानायां दिवि। तत्तत्रैव चैरंइराऽन्नं तन्मय ऐरो मण्डस्तेन पूर्णमैरं मदीयं तदुप-योगिनां मदकरं हर्षोत्पादकं सरः” शाङ्करभा॰। इति वाचस्पत्ये णकारादिशब्दार्थसंकलनम्।( तकारो व्यञ्जनवर्णभेदः। दन्त्यः अर्द्धमात्राकालेनो-च्चार्य्यः अस्योच्चारणे दन्त्मूलेन जिह्वाग्रस्य स्पर्श आभ्य-न्तरप्रयत्नः। बिवारश्वासाधोषा बाह्यप्रयत्नाः। मातृका-न्यासेऽस्य वामस्फिचि न्यस्यता। अस्य वाचकशब्दा वर्णा-भिधाने उक्ता यथा
“तः पूतना हरिः शुद्धिशक्तिःशुक्तिर्जटी ध्वजी। वामस्फिग्वामकट्यौ च कामिनीमघ्यकर्णकः। आषाटी तण्डतुभ्रश्च कामिकापृष्ठपुच्छकः। रत्नकश्च श्याममुखो वाराही मकरोऽरुणा। सुगतोर्द्ध-सुखाचूर्द्धलानुश्च क्रोष्टुपुच्छकः। गन्धो विश्वा मरुच्छत्र-[Page3200-b+ 38] श्चानुराधा न सौरकः। जयन्ती पुनुको भ्रान्तिरनङ्गमद-नातुरा”। तदधिष्ठातृदेवताध्यानं वर्ष्णोद्धारतन्त्रोक्तं यथा
“ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने!। चतुर्भुजांमहाशान्तां महामोक्षप्रदायिनीम्। सदा षोडशवर्षीयांरक्ताम्बरधरां पराम्। नानालङ्कारभूषाद्यां सर्वसिद्धिप्रदायिनीम्। एवं ध्यात्वा तकारन्तु तन्मन्त्रं दशधाजपेत्”। कामधेनुतन्त्रे अस्य स्वरूपमुक्तं यथा
“तकारंचञ्चलापाङ्गि! स्वयं परमकुण्डली। पञ्चदेवात्मकंवर्णं पञ्चप्राणमयं सदा। त्रिशक्तिसहितं वर्णम्आत्मादितत्त्वसंयुतम्। त्रिविन्दुसहितं वर्णं पीतविद्युत्समप्रभम्”
“तोव्योमान्तलघुर्धनापहरणम्” इति वृ॰र॰ टी॰ तस्य व्योमदेवत्वं मात्रावृत्ते प्रथमोपन्यासेधनापहारः फलञ्चोक्तम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ण्य¦ m. ब्रह्मलोकस्थे सरोवरभेदे |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ण्यः [ṇyḥ], N. of an ocean in the ब्रह्मलोक; तत्तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके Ch. Up.8.5.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ण्य m. (etymological) N. of an ocean in the ब्रह्म-लोकChUp. viii , 5 , 3.

"https://sa.wiktionary.org/w/index.php?title=ण्य&oldid=393399" इत्यस्माद् प्रतिप्राप्तम्