यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तंसु¦ पु॰ तसि--उन्। पौरवे गतिनारसुते नृपभेदे
“मतिना-रसुता राजंश्चत्वारोऽमितविक्रमाः। तंसुर्महानतिरथोद्रुह्युश्चाप्रतिमद्युतिः। तेषां तम्सुर्सहावीर्य्यः पौरवंवंशमुद्दहन्। आजहार यशो दीप्तं जिगाय चवसुन्धराम्”। भा॰ आ॰

८४ अ॰। स च सरस्वती-पुत्रः यथा तत्रै वोक्तम्

८४ अ॰।
“तंसु सरस्वती पुत्रंमतिनारादजायत। ईलिनं जनयामास कालिङ्ग्यांतंसुरात्मजम्”।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तंसु m. N. of a prince of the lunar race (son of मति-or रन्ति-नार) MBh. i , 3704ff. ; 3779f. Hariv. 1716ff. VP. iv , 19 , 1f.

तंसु m. ( त्रसु) Va1yuP. ii , 37 , 125 and 128.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TAṀSU : A King of Pūruvaṁśa. He was the son of Matināra and father of Īlina a King. (Chapter 94, Ādi Parva).


_______________________________
*6th word in right half of page 785 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तंसु&oldid=430088" इत्यस्माद् प्रतिप्राप्तम्