यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तच्छील¦ त्रि॰ तत् शीलं यस्य। स्वभावतः फलनिरपेक्षतयाप्रवर्त्तमाने तत्स्वभावे जने। तदर्थे विहितः ठञ्। ताच्छीलिक तच्छीलार्थे पा॰ विहितप्रत्यये।
“आ क्वेस्त-च्छीलतद्धर्मतत्साधुकारिषु” पा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तच्छील/ तच्--छील mfn. ( शील)accustomed to that Pa1n2. 3-2 , 134

तच्छील/ तच्--छील mfn. = सदृश, similar Ka1vya7d. ii , 64

तच्छील/ तच्--छील mfn. See. ताच्छीलिक.

"https://sa.wiktionary.org/w/index.php?title=तच्छील&oldid=393766" इत्यस्माद् प्रतिप्राप्तम्