यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटः, त्रि, (तटति उच्छ्रितो भवतीति तट् + अच् ।) तीरम् । इत्यमरः । १ । १० । ७ ॥ तड् इति भाषा ॥ (यथा, हरिवंशे । ६७ । ५५ । “कर्त्तव्यमार्गौ भ्राजेते ह्नदस्यास्य तटावुभौ ॥” महादेवे, पुं । सर्व्वोच्छ्रितत्वादस्य तथात्वम् । यथा, महाभारते । १२ । २८४ । ३६ । “नमस्तटाय तट्यायः तटानाम्पतये नमः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटः [taṭḥ], [तट्-अच्]

A slope, declivity, precipice.

The sky or horizon.

An epithet of Śiva.

टः, टा, टी, टम् The shore or bank, declivity, slope; शीलं शैलतटात् पततु Bh.2.39; प्रोत्तुङ्गचिन्तातटी Bh.3.45.; सिन्धो- स्तटावोघ इव प्रवृद्धः Ku.3.6; U.3.8; उच्चारणात् पक्षिगणस्तटी- स्तम् Śi.4.18.

A term applied to certain parts of the body which have, as it were, sloping sides; पद्मापयोधर- तटीपरिरम्भलग्न Gīt.1; नो लुप्तं सखि चन्दनं स्तनतटे Ś. Til.7; so जघनतट, कटितट, श्रोणीतट, कुचतट, कण्ठतट, ललाटतट &c. -टम् A field. -Comp. -आघातः butting, striking against a bank of declivity; अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः Ku.2.5. -द्रुमः a tree standing on the shore. -भू the shore; आसीना तटभुवि सस्मितेन भर्त्रा Śi.8.19. -स्थ a.

(lit.) situated on a bank or declivity.

(fig.) standing aloof, neutral, indifferent, alien, passive; तटस्थः स्वानर्थान् घटयति च मौनं च भजते Māl.1.14; तटस्थं नैराश्यात् U.3.13; मया तटस्थस्त्वमुपद्रुतोसि N.3.55. (where तटस्थ has sense 1 also). (-स्थः) an indifferent person, one neither a friend nor a foe. (-स्थम्) that property or लक्षण of a thing which is distinct from its nature, and yet is the property by which it is known; e. g. गन्धवत्त्व in the case of पृथ्वी.

"https://sa.wiktionary.org/w/index.php?title=तटः&oldid=393833" इत्यस्माद् प्रतिप्राप्तम्