यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्वान्, [त्] पुं, (तडित् विद्युदस्त्यस्येति । तडित् + मतुप् । मस्य वः ।) मेघः । मुस्तकम् । इत्यमरः । १ । ३ । ७, २ । ४ । १५९ ॥ (विद्यद्- विशिष्टे, त्रि । यथा, -- “समुदितन्निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥” इति किरातार्ज्जुनोये । ५ । ४ ॥)

"https://sa.wiktionary.org/w/index.php?title=तडित्वान्&oldid=136929" इत्यस्माद् प्रतिप्राप्तम्