यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुः, पुं, शिवद्बारपालविशेषः । इति हलायुधः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डु¦ पु॰ शिवद्वारपालभेदे नन्दिकेश्वरे
“नन्दी भृङ्गरिटस्तण्डु नन्दिनौ नन्दिकेश्वरः” मल्लिनाथधृतकोषः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डु¦ m. (-ण्डुः) One of SIVA'S doorkeepers, and one of the original teachers of the arts of dancing and mimicry.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डु m. N. of an attendant of शिव( भरत's teacher in the art of dancing See. ताण्डव).

"https://sa.wiktionary.org/w/index.php?title=तण्डु&oldid=394106" इत्यस्माद् प्रतिप्राप्तम्