यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलेरः, पुं, (तण्डुल + बाहुलकात् स्वार्थे ढ्र ।) तण्डुलीयशाकः । इति हेमचन्द्रः । ४ । २५० ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलेर¦ पु॰ तण्डुल + स्वार्थे बा॰ ढ्र। तण्डुलीयकशाके हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलेर¦ m. (-रः) A sort of Amaranth: see तण्डुलीय, &c. E. तण्डुल, and एरक् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलेर m. = लीकL.

"https://sa.wiktionary.org/w/index.php?title=तण्डुलेर&oldid=499843" इत्यस्माद् प्रतिप्राप्तम्