यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततः, [स्] व्य, (तद् + “पञ्चम्यास्तसिल् ।” ५ । ३ । ७ । इति तसिल् । यद्वा, सर्व्वविभक्तिषु तसिल् ।) हेतुः इत्यमरः । ३ । ४ । ३ ॥ (यथा, महाभारते । १२ । ३४८ । ७९ । “हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥” आदिः । परिप्रश्नः । पञ्चम्यर्थः । (यथा, मनुः । १२ । ८५ । “सर्व्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तद्ध्यग्र्यं सर्व्वविद्यानां प्राप्यते ह्यमृतं ततः ॥” सप्तम्यर्थः । यथा, मनुः । ४ । १५ । “न विद्यमानेष्वर्थेषु नार्त्त्यामपि यतस्ततः ॥” तृतीयार्थः । यथा, नारदपञ्चरात्रे । २ । ६ । “आराधितो यदि हरिस्तपसा ततः किं नाराधितो यदि हरिस्तपसा ततः किम् ॥”) कथान्तरम् । आनन्तर्य्यम् । इति विश्वः ॥ (यथा, महाभारते । ४ । ५ । २ । “ततस्ते दक्षिणं तीरमन्वगच्छन् पदातयः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्¦ अव्य॰ तद् + सार्वविभक्तिस्तसिल्। तस्मादित्याद्यर्थे
“ततस्ततस्त्या विनियन्तुमक्षमाः” माघः। प्रथमार्थे ततोभवान्। द्वितीयार्थे तत्रभवन्तम्। सप्तम्यर्थे ततस्त्यातृतीयार्थे
“यतोयतः षट्चरणोऽभिवर्त्तते ततस्ततःप्रेरितवामलोचना” शकु॰। हेतुभूतयो र्द्वयोर्मध्ये एक-स्यातिशये आमु तरप् च। ततस्तराम् विग्रहोक्तार्थे हेतु-भूतानां बहूनां मध्ये एकस्यातिशये आमु तमप्च” ततस्त-माम् विग्रहोक्तार्थे अव्य॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्¦ ind.
1. Therefore, thence, consequently.
2. From that, then.
3. Then, how, (asking.)
4. Then, further, after that (continuation.)
5. Afterwards, subsequently.
6. Thither, there. E. तद् that, affix तसि।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस् [tatas], (ततः) ind.

From that (person or place &c.), thence; न च निम्नादिव हृदयं निवर्तते मे ततो हृदयम् Ś.3.2 (v. l.); Māl.2.1; Ms.6.7;12.85.

There, thither.

Then, thereupon, afterwards; ततः कतिपयदिवसा- पगमे K.11; Amaru.69; Ki.1.27; Ms.2.93;7.59.

Therefore, consequently, for that reason.

Then, in that case (as a corr. of यदि); यदि गृहीतमिदं ततः किम् K.12; अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते &c. R.3.65.

Beyond that (in place), further, further more, moreover; ततः परतो निर्मानुषमरण्यम् K.121.

Than that, other than that; यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः Bg.6.22;2.36.

Sometimes used for the ablative forms of तद् such as तस्माद्तस्याः; ततो$न्यत्रापि दृश्यते Sk.; यतः -ततः means (a) where-there; यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः Mb.; Ms.7.188. (b) since-therefore; यतो यतः -ततस्ततः wherever-there; यतोयतः षट्चरणो$भिवर्तते तत- स्ततः प्रेरितवामलोचना Ś.1.23 (v. l.). ततः किम् 'what then', 'of what use is it', 'what avails it'; प्राप्ताः श्रियः सकल- कामदुघास्ततः किम् Bh.3.73,74; Śānti.4.2. ततस्ततः (a) 'here and there', 'to and fro'; ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः Mb. (b) 'what next', 'what further', well proceed (occurring in dramas); ततः प्रभृति thenceforward, (corr. of यतः प्रभृति); तृष्णा ततः प्रभृति मे द्विगुणत्वमेति Amaru. (after 56, प्रक्षेपक श्लोकः); Ms.9.68. Some other compounds. ततः कथम् but how is it then that. -ततः -क्षणम्, -क्षणात् immediately afterwards. -ततः पर beyond that. -ततः परम् ind. besides that, further.-ततस्ततः (in drama) what then ?

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्/ त--तस् ( त-)See. s.v.

ततस् ind. ( ता--तस्, correlative of य-तस्)used for the abl. (sg. du. and pl. )of तद्(See. Pa1n2. 5-3 , 7f. ; vi , 3 , 35 ) RV. AV. I1s3Up. Mn. etc.

ततस् ind. from that place , thence RV. AV. etc. ,

ततस् ind. in that place , there MBh. etc.

ततस् ind. thither Mn. vii , 188 R. i , 44 , 34 Katha1s.

ततस् ind. thereupon , then , after that , afterwards (sometimes corresponding to preceding particles like अग्रे, पुरस्, पूर्वम्, प्रथमम्, प्राक्S3Br. xiv Mn. ii , 60 S3ak. Pan5cat. etc. ; corresponding to प्रथमRV. i , 83 , 5 ; also correlative of यद्[ x , 85 , 5 and 121 , 7 AV. xii , 4 ,7 ff. ] , यत्र[ S3Br. i ] , यदा[ Nal. xx R. ] , यदि[ ChUp. Nal. etc. ] , चे-द्[ TUp. ii , 6 S3ak. v , 28/29 v.l. ] Page432,3 ; often superfluous after an ind.p. or after तदाor अथMn. etc. )

ततस् ind. from that , in consequence of that , for that reason , consequently AV. MBh. xii , 13626 R. vi Hit.

ततस् ind. ततः कथम्but , how is it then that? Sa1h. iii , 200/210

ततस् ind. ततः क्षणम्immediately afterwards Katha1s.

ततस् ind. or ततः क्षणात्immediately afterwards Katha1s.

ततस् ind. ततः परmfn. beyond that AV. xviii , 2 , 32

ततस् ind. ततः परंind. besides that , further Pa1n2. 7-2 , 10 Ka1r.

ततस् ind. ततः परंind. thereupon , afterwards MBh. etc. ( तश् च परम्VP. iv )

ततस् ind. ततः पश्चात्id. Mn. iii , 116 f. MBh. etc.

ततस् ind. ततः-प्रभृतिthenceforth Nal. ii , i Pan5cat. etc.

ततस् ind. ततस् ततः(in dram. ) what then? what took place after that? Ratna1v. Hit.

ततस् ind. ततस् ततः, from that and that place , here and there , hither and thither , from all sides , to everyplace , everywhere Pa1rGr2. iii , 13 , 6 MBh. R. BhP.

ततस् ind. ततस् ततः(correlative of यतो-यतः, from whatever place , wherever) to that place S3ak. i , 23 BhP.

ततस् ind. ततो ऽन्यतस्, " to another place than that " , to some other place Mn. ii , 200

ततस् ind. ततो ऽन्यत्र= तस्माद् अन्यस्मिन्L.

ततस् ind. ततो ऽपरम्afterwards , at another time AitBr. vii , 17 , 4

ततस् ind. ([See. ? ,?]) ,

"https://sa.wiktionary.org/w/index.php?title=ततस्&oldid=394298" इत्यस्माद् प्रतिप्राप्तम्