यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततिः, स्त्री, (तन् + भावे क्तिन् ।) श्रेणी । इति हेमचन्द्रः । ६ । ५९ ॥ (यथा, विष्णुपादादि- केशान्तवर्णनस्तोत्रे । १५ । “अस्माकं विस्मयार्हाण्यखिलमुनिजनप्रार्थ- नीयानि सेयं दद्यादाद्यानवद्या ततिरतिरुचिरामङ्गलान्यङ्गु- लीनाम् ॥”)

तति, त्रि, (तत् परिमाणमेषामिति । तद् + डति ।) तत्परिमाणम् । ततगुलि इति भाषा । बहु- वचनान्तोऽयम् । इति व्याकरणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तति¦ स्त्री तन--क्तिन्।

१ श्रेणौ हेमच॰।

२ समूहे च।
“विश्रब्धं क्रियतां वराहततिभिः मुस्ताक्षतिः पल्लले” शकु॰।
“विभर्त्ति जनयन्नयमुदमपामपायधवला वलाहकततीः” माघः।
“तत्र हेतिततिहतिश्रान्ता अमात्याः” दशकुमा॰तत् परिमाणं येषां डति।

२ तत्परिमाणे त्रि॰ ब॰ व॰अयञ्च षट्संज्ञकत्वात् त्रिषु समः।
“ष्णान्ताः षट्”
“डति च” पा॰ तस्य षट्संज्ञा विहिता
“षट्संज्ञकास्त्रिषु समा युष्म-दस्मत्तिङव्ययाः” अमरः।
“बहुगणवतु डति च संख्या” पा॰ अस्य संख्याकार्य्यातिदेशः। ततः जसः शसश्च लुक्तति पुरुषाः सन्ति तति पुरुषान् पश्य। ततः प्रकारेधाच्। ततिधा ततिप्रकारे अव्य॰
“तावत्तेजस्ततिधावाजिनानि” अथ॰

१२ ।

२ ।

३ ।

२ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तति¦ mfn. plu. (ततयः ततयः ततीनि) So many.

तति¦ f. (-तिः)
1. A line, a row or range.
2. A number, a crowd. E. तन् to spread, affix क्तिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तति [tati], pron. a. (Declined only in plural, nom. and acc. तति) So many; e. g. तति पुरुषाः सन्ति &c. (for other senses see the word under तन्).

ततिः [tatiḥ], f. [तन्-क्तिन्]

A series, row, line.

A troop, group, multitude; विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले Ś.2.6; बलाहकततीः Śi.4.54;1.5.

A sacrificial act, a ceremony.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तति nom. acc. pl. ( Pa1n2. 1-1 , 23 ff. ) so many , Lat. tot AV. xii , 3.

तति See. तन्.

तति f. ( Pa1n2. 6-4 , 37. Ka1s3. v.l. ; See. तन्ति)a mass , crowd S3ak. ii , 6 S3is3. iv , 54 etc. (See. तमस्-)

तति f. the whole mass (of observances , धर्म-)

तति f. a sacrificial act , ceremony(See. पुनस्-) S3a1n3khS3r. vi , 1 , 4

तति f. a metre of 4 x 12 syllables , Vr2ittaratn.

"https://sa.wiktionary.org/w/index.php?title=तति&oldid=394318" इत्यस्माद् प्रतिप्राप्तम्