यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्क्रियः, त्रि, (सा क्रिया निसर्गतो वेतनमृते यस्येति ।) कर्म्मकारः । वेतनं विना भारवहादि- कर्त्ता । इत्यमरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्क्रिय¦ त्रि॰ वेतनं विना स्वभावतः सा क्रिया कर्म यस्य। [Page3210-a+ 38] कर्मकरणशीले, वेतनं विना स्वभावतः कर्मकरे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्क्रिय¦ mfn. (-यः-या-यं) Working without hire or wages. E. तत् thence, क्रिया business.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्क्रिय/ तत्--क्रिय mfn. = .

"https://sa.wiktionary.org/w/index.php?title=तत्क्रिय&oldid=394409" इत्यस्माद् प्रतिप्राप्तम्