यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्क्षणः, पुं, (स चासौ क्षणश्चेति स एव क्षणो वा ।) सद्यः । इत्यमरः । ३ । ४ । ९ ॥ (यथा, रघुः ३ । १४ । “दिशः प्रसेदुर्म्मरुतो वबुः सुखाः प्रदक्षिणार्च्चिर्हविरग्निराददे । बभूव सर्व्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्क्षण¦ पु॰ स चासौ क्षणः कालः। सद्योऽर्थे हेमच॰।
“विवक्षितामर्थविदन्तत्क्षणप्रतिसंहृताम्”
“आप्तेन तक्ष्णाभिषजेव तत्क्षणम्” माघः
“सेकान्ते मुनिकन्याभित्तत्क्षणोज्झितवृक्षकम्” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्क्षण¦ n. (-णं) Time present, time being. E. तद् that, and क्षण moment. [Page302-a+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्क्षण/ तत्--क्षण m. the same moment L.

"https://sa.wiktionary.org/w/index.php?title=तत्क्षण&oldid=394413" इत्यस्माद् प्रतिप्राप्तम्