यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्, [द्] त्रि, बुद्धिस्थपरामर्शः । सेइ इति भाषा । सर्व्वनामशब्दोऽयम् । इति व्याकरणम् ॥ (यथा, किरातार्ज्जुनीये । २ । २ । “अपि वागधिपस्य दुर्व्वचं वचनन्तद्विदधीत विस्मयम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्¦ त्रि॰ तन--अदि डिच्च।

१ पूर्वोक्ते बुद्धिस्थे,

२ परामर्शयोग्ये

३ विप्रकृष्टविषये।

४ ब्रह्मणि न॰।
“ओं तत्सदिति निर्देशोब्रह्मणस्त्रिविधः स्मृतः” इति गीता।
“अदसस्तु विप्रकृष्टंतदिति परोक्षे विजानीयात्” इत्युक्तेरस्य परोक्षवाचित्वम्। बुद्धिस्थत्वोपलक्षितधर्मावस्मिन्नेऽस्य शक्तिः। बुद्धिस्थत्वं चपूर्वानुभूतसंस्कारवत्तया, तेन स्मृतिविषयत्वेन तथात्वंबोध्यम्। तदर्थ एवास्य सर्वनामता शब्दपरत्वे न तथा-त्वम्। अतएव
“एतत्तदोः सुलोपेऽकोरनञ्समासे हलि” पा॰ न सर्वनामकार्य्यमन्यथा एतत्तयोरिति स्यात्। सर्व-नामकार्यञ्च त्यदादीनामः जसादौ शीभावादि वृत्तिमात्रेपुंवद्भावादिश्च। स तौ ते तस्मै तस्मात् तेषां तस्मिन्इत्यादि। तस्य च टेरकच् सकः तकौ इत्यादि च।
“स किं सखा साधु न शास्ति योऽधिपम्” किरा॰।
“तौ गुरुर्गुरुपत्नी च” रघुः।
“ते त्र्यहादूर्द्धमाख्यायचेरुश्चीरपरिग्रहाः”
“ते हिमालयमामन्त्र्य” कुमा॰।
“तस्मै शंशस प्रणिपत्य नन्दी” कुमा॰।
“तस्मिन् मघो-नस्त्रिदशान् विहाय” कुमा॰। तस्मात्तान्यत्र वापयेत्” स्मृतिः। वृद्धसंज्ञत्वात् छ
“तदीयमातङ्गघटाविघट्टितैः” माघः। ततः तत्र तर्हि तदा इत्यादि।

५ हेतौ अव्य॰स्वरादेराकृतिगणत्वात् स्वरादि।
“सन्तप्तानां त्वमसिशरणं तत् पयोदः प्रियायाः” मेघ॰।
“तदङ्गमग्र्यंमघवन्! महाक्रतोः” रघुः। अहेतावपि

६ सर्व-नामसमानार्थे न॰।
“इन्द्रियदोषात् संस्काराच्चाविद्या”
“तद्दुष्टज्ञानम्” का॰ सू॰
“तदित्यव्ययपदं सर्वनामसमा-नार्थकमविद्यां परामृशति साऽविद्या दुष्टज्ञानं व्यभि-चारिज्ञानमतस्मिंस्तदभिज्ञानं व्यधिकरणप्रकारावच्छिन्नविशेष्यकम्” उप॰ वृत्तिः।

८ तदेत्यर्थे च
“ज्यायसीचेत् कर्म्मणस्ते मता बुद्धिर्जनार्द्दन! तत् कर्म्मणि घोरेमाम्। गीता

९ प्रसिद्धे त्रि॰ सर्वनामकार्य्यञ्च।
“तंकेशपाशं प्रसमीक्ष्य कुर्य्युः” कुमा॰। तत्र ब्रह्मणि
“तदित्यनमिसन्धाय फलं यज्ञतपःक्रियाः। दान[Page3216-a+ 38] क्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिरिति” गीता। तदिति ब्रह्माभिधानमुच्यार्य्य अनभिसन्धाय च कर्मणःफलमित्यर्थः
“तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो” छा॰ उ॰। तत्पदवाच्यार्थश्च तत्पदवाच्यार्थशब्दे उक्तःशरदा॰ अव्ययी॰ अच समासान्तः। तस्य समीपम् उपतदम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्¦ Relative or third personal pronoun. (सः सा तद्) He, she, it, that man, that woman, that thing. E. तन् to extend or spread, Unadi affix अदि। डिच्च।

तद् (इ) तदि¦ r. 1st cl. (तन्दते) To be content or happy.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद् [tad], pron., a. (Nom. sing. सः m., सा f., तत् n.)

That referring to something not present; (तदिति परोक्षे विजानी- यात्)

He, she, it; (oft. as corr. of यद्); यस्य बुद्धिर्बलं तस्य Pt.1.

That i. e. well-known; सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत् Bh.3.37; Ku.5.71.

That (referring to something seen or experienced before, अनुभूतार्थः; उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती K. P.7; Bv.2.5.

The same, identical, that, very; usually with एव; तानीन्द्रियाणि सकलानि तदेव नाम Bh.2.4. Sometimes the forms of तद् are used with the first and second personal pronouns, as well as with demonstratives and relatives, for the sake of emphasis; (often translatable by 'therefore', 'then'); सो$हमिज्याविशुद्धात्मा R.1.69; 'I that very person', 'I therefore'; (I who am so and so); स त्वं निवर्तस्व विहाय लज्जाम् 2.4 'thou, therefore, shouldst return', &c. When repeated तद् has the sense of 'several', 'various'; तेषु तेषु स्थानेषु K.369; Bg.7.2; Māl.1.36; ते ते भावाः 1.17. तेन the instr. of तद् is often used with adverbial force in the sense of 'therefore', 'on that account', 'in that case', 'for that reason.' तेन हि if so, well then. -ind.

There, thither.

Then, in that case, at that time.

For that reason, therefore, consequently; तदेहि विमर्दक्षमां भूमिमवतरावः U.5; Me.7,19; R.3.46.

Then (corr. of यदि); तथापि यदि महत्कुतूहलं तत्कथयामि K.136; Bg.1.46. -n.

The Supreme Spirit or Brahman; तद्भावभावी तद्बुद्धिः Mb.12. 323.29; Bg.17.23.

This world. -Comp. -अतिपातa. going beyond the bounds. -अनन्तर a. next to that. (-ind.) immediately after that, thereupon. -अनु ind. after that, afterwards; संदेशं मे तदनु जलद श्रोष्यसि श्रोत्र- पेयम् Me.13; R.16.87; Māl.9.26. -अनुसरणम् going after that. -अन्त a. perishing in that, ending thus.-अन्य a. other than that. -अपेक्ष a. having regard to that. -अर्थ, -अर्थीय a.

intended for that.

having that meaning. -अर्थम् on that account, with that object, therefore; स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः । तदर्थ- मुपयातो$हमयोध्यां रघुनन्दन ॥ Rām.1.73.4. -अर्ह a. meriting that. -अवधि ind.

so far; upto that period, till then; तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः Bv. 2.14.

from that time, since then; श्वासो दीर्घस्तदवधि मुखे पाण्डिमा Bv.2.79. -अवस्थ a. so circumstanced.-एकचित्त a. having the mind solely fixed on that; H.-कर a. serving, obeying as servant.

काल the current moment, present time.

that time. ˚धी a. having presence of mind. -कालम् ind.

instantly, immediately.

at that time, at a certain time.-कालीन a. simultaneous; ब्रह्मन्कालान्तरकृतं तत्कालीनं कथं भवेत् Bhāg.1.12.41.

क्षणः present, time being, present or current moment; R.1.51.

the same moment.

a measure of time. -क्षणम्, -क्षणात् ind. immediately, directly, instantly; सेकान्ते मुनिकन्याभिस्तत्- क्षणोज्झितवृक्षकम् R.3.14; Śi.9.5; Y.2.14; Amaru. 83. -क्रिय a. working without wages. -गत a. gone or directed to that, intent on that, devoted to that, belonging to that; तद्गतेनैव चेतसा Ks.3.68. (-तः) the continued multiplication of four or more like quantities. -गुणa. possessing those qualities.

(णः) the quality or virtue of anything; R.1.9.

a figure of speech (in Rhet.); स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् । वस्तु तद्गुण- तामेति भण्यते स तु तद्गुणः ॥ K. P.1.137; see Chandr.5.141. ˚संविज्ञानः a term applied to those Bahuvrīhi compounds in which the qualities denoted by the name are perceived along with the thing itself; as लंबकर्ण; cf. अतद्गुणसंविज्ञान also. -ज a. immediate, instantaneous. -ज्ञः a knowing or intelligent man, wise man, philosopher. -तृतीय a. doing that for the third time. -देश्य a. coming from the same country. -देश्यः a fellow countryman.-धन a. miserly, niggardly. -धर्मिन् a. obeying his laws; तद्धर्मिणां निवसतां विषमः स्वभावः Bhāg.3.15.32.-धर्म्य a. of that kind; Bhāg.5.14.2. -पदार्थः the Supreme Being. -पर a.

following that, coming after that, inferior.

having that as the highest object, closely intent on, exclusively devoted to, eagerly engaged in (usually in comp.); सम्राट् समाराधनतत्परो$भूत् R.2.5;1.66; Me.1; Y.1.83; Ms.3.262.

diligent. (-रः) the thirtieth part of a twinkling of the eye. (-रा) one sixtieth of a second of a circle. ˚ता, ˚त्वम्

intentness, entire devotion or addiction to a thing.

inferiority. -परायण a. solely devoted or attached to anything.

पुरुषः the original or Supreme Spirit.

N. of a class of compounds in which the first member determines the sense of the other member, or in which the last member is defined or qualified by the first, without losing its original independence; as तत्पुरुषः; तत्पुरुष कर्मधारय येनाहं स्यां बहुव्रीहिः Udb. उत्तरपदप्रधानस्तत्पुरुषः -पूर्व a.

happening or occurring for the first time; अकारि तत्पूर्वनिबद्धया तया Ku.5.1;7.3; R.2.42;14.38.

prior, former.-पूर्वम् ind. that for the first time; Ki.7.11. -प्रथमa. doing that for the first time; Ku.5.66. -फल a. having that as a fruit or result.

(लः) the white water-lily.

a kind of perfume. -बलः a kind of arrow. -भव a. sprung from Sanskṛit &c. (as Prākṛit or other words). -भावः becoming that.

मात्रम् merely that, only a trifle, a very small quantity; तन्मात्रादेव कुपितो राजा Ks.6.15.

(in phil.) a subtle and primary element (such as शब्द, स्पर्श, रूप, रस and गन्ध) तन्मात्राण्यविशेषाः Sān. K.38; गणस्तन्मात्रपञ्चकश्चैव Sān. K.24; Bhāg.11.24.7. -मात्रिक a. consisting of rudimentary atoms; अर्थस्तन्मात्रिकाज्जज्ञे Bhāg.11.24.8.-राजः an affix added to some proper names to form from them the names of the 'king' or 'chief'; as from अङ्ग is formed आङ्ग 'king of the Aṅgas' by the affix अण्. -रूप a. thus shaped, so formed; of the same quality. -वाचक a. denoting or signifying that. -विद् a.

knowing that.

knowing the truth. -विद्य a. a Connoisseur, expert. -विध a. of that kind or sort; भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरः फलानि R.2.22; Ku.5.73; Ms.2.112. -संख्याक a. of that number; Y.2.6. com. -समनन्तरम् ind. immediately upon that; Ks.4.24. -स्थ a. being on or in that, connected with it. (-स्थः) a particular mode of multiplication. -हितa. good for that.

(तः) an affix added to primary bases to form derivative or secondary bases from them.

a noun formed by a Taddhita affix, a derivative noun.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद् ( nom. and acc. sg. n. of and base in comp. for 2. तfrom which latter all the cases of this pron. are formed except nom. sg. m. सस्or सand f. सा; instr. pl. तैस्AV. etc. ; Ved. तेभिस्RV. AV. etc. ) m. he f. she n. it , that , this (often correlative of यgenerally standing in the preceding clause e.g. यस्य बुद्धिः स बलवान्, " of whom there is intellect he is strong " ; sometimes , for the sake of emphasis , connected with the 1st and 2nd personal pronouns , with other demonstratives and with relatives e.g. सो ऽहम्, " I that very person , I myself " [ तस्य= ममNal. xv , 10 ] ; ताव् इमौ, " those very two " ; तद् एतद् आख्यानम्, " that very tale " AitBr. vii , 18 ; यत् तत् कारणम्, " that very reason which " Mn. i , 11 ; या सा श्री, " that very fortune which " MBh. vii , 427 ) RV. etc.

तद् ( तद्) n. this world(See. इदम्) R. vi , 102 , 25

तद् n. = ब्रह्मSee. तत्-त्व

तद् ( तद्) ind. there , in that place , thither , to that spot (correlative of यत्रor यतस्) AV. AitBr. ii , 11 S3Br. i , x , xiv ChUp.

तद् ind. then , at that time , in that case (correlative of यदा, यद्AV. ; of यत्रS3Br. xiv ; of यदिNal. Bhag. etc. ; of चे-द्S3ak. etc. ) RV. iv , 28 , 1 AV. etc.

तद् ind. thus , in this manner , with regard to that , ix , xiii S3Br. AitBr.

तद् ind. ( तद् एतौ श्लोकौ भवतः, " with reference to that there are these two verses ") Pras3nUp.

तद् ind. on that account , for that reason , therefore , consequently (sometimes correlative of यतस्, यद्, येन, " because " Das3. Pan5cat. Katha1s. etc. ) Mn. ix , 41 MBh. etc.

तद् ind. now (clause-connecting particle) AV. xv S3Br. AitBr.

तद् ind. so also , equally , and AV. xi , xv

तद् तद् तद्this and that , various , different( e.g. तं तं देशं जगाम, " he went to this and that place " ; तासु तासु योनिषु, " in different or various birth-places " Mn. xii , 74 )

तद् तद् तद्respective Br2Na1rP. xiii , 88

तद् तेनैव तेनैव पथा, on quite the same path R. iii , 50 , 28

तद् यद् तद्whosoever , whichsoever , any , every (also with वाMn. xii , 68 [ यद् वा तद् वा, " this or that , any "] Hariv. 5940 Dhu1rtas. S3ak. Sch. ; often both pronouns repeated or the interrogative pron. with चिद्added after the relative e.g. यद्-यत् पर-वशं कर्म तत्-तद् वर्जयेत्, " whatever action depends on another , that he should avoid " Mn. iv , 159 ; यत् किं-चिद्-तद्, " whatever-that " Mn. )

तद् तन् नSee. s.v. चे-द्

तद् तद्ind. अपि" even then " , nevertheless , notwithstanding S3ak. ( v.l. ) Bhartr2. Prab. Sin6ha7s.

तद् तद्( ind. ) यथा" in such a manner as follows " , namely , viz. Buddh. (See. पालिसेय्यथा; स यथा-S3Br. ) Jain. (in Prakrit taM@jahA ; See. सेज्जहा) Pat. S3ak.

तद् ([ cf. ? ; Goth. sa , so , that-a ; Lat. (is-)te , (is-)ta , (is-)tud , tam , tum , tunc.])

"https://sa.wiktionary.org/w/index.php?title=तद्&oldid=499854" इत्यस्माद् प्रतिप्राप्तम्