यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थकरः, पुं, (करोतीति करः । तीर्थस्य शास्त्रस्य पुण्यक्षेत्रस्य वा करः ।) जिनः । इति हेम- चन्द्रः । १ । २४ ॥ (विष्णुः । यथा, महा- भारत । १३ । १४९ । ८७ । “मनोयवस्तीर्थकरो वसुरेता वसुप्रदः ॥” “चतुर्द्दशविद्यानां बाह्यविद्यामयानाञ्च प्रणेता प्रवक्ता चेति तीर्थकरः ।” इति तद्भाष्यम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थकर¦ पु॰ तीर्थं शास्त्रं करोति कृ--ट।

१ जिने हेमच॰।

२ शास्त्रकरे त्रि॰।

३ विष्णौ पु॰।
“मनोजवस्तीर्थकरः” विष्णु स॰।
“चतुर्दशविद्यानां वाह्यसमयानां च प्रणेताप्रवक्ता चेति तीर्थकरः हयग्रीवरूपेण मधुकैटभौ हत्वाविरिञ्चये सर्गादौ सर्वाः श्रुतीरन्याश्च विद्या उपादि-शत् बाह्यविद्याः सुरवैरिणां वञ्चनाय चोपादिशदितिपौराणिकाः कथयन्ति” भाषम्। [Page3315-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थकर¦ m. (-रः) One of the synonimes of a Jina or sanctified teacher of the Jaina sect. E. तीर्थ pure, purity, and कर who does or acts; also retaining the nasal. तीर्थङ्कर। तीर्थं शास्त्रं करोति कृ-ट |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्थकर/ तीर्थ--कर mfn. creating a passage (through life) MBh. xiii , 7023 ( विष्णु)

तीर्थकर/ तीर्थ--कर m. शिव

तीर्थकर/ तीर्थ--कर m. a head of a sect Sarvad. iv , vi , ix

तीर्थकर/ तीर्थ--कर m. = -कृत्Jain.

"https://sa.wiktionary.org/w/index.php?title=तीर्थकर&oldid=402815" इत्यस्माद् प्रतिप्राप्तम्