यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्यः, त्रि, (तुलया सम्मितः । “नौवयोधर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।) सादृश्ययुक्तः । तत्- पर्य्यायः । समः २ सदृक्षः ३ सदृशः ४ सदृक् ५ साधारणः ६ समानः ७ । इत्यमरः । २ । १० । ३७ ॥ सधर्म्मः ८ सम्मितः ९ स्वरूपः १० । इति जटा- धरः ॥ (यथा, पञ्चतन्त्रे । १ । २७८ । “तुल्यार्थं तुल्यसामर्थ्यं मर्म्मज्ञं व्यवसायिनम् । अर्द्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते ॥”) उत्तरपदस्थास्तुल्यवाचका यथा । निभः १ सङ्काशः २ नीकाशः ३ प्रतीकाशः ४ उपमा ५ । इत्यमरः । २ । १० । ३८ ॥ भूतः ६ रूपः ७ कल्पः ८ । इति भरतः ॥ प्रभः ९ । इति शब्द- रत्नावली ॥ (पुं, स्वनामख्यातो गन्धर्व्वविशेषः । यथा, महाभारते । १ । १०१ । ७ । “गन्धर्व्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य वि।

सदृशः

समानार्थक:वाच्यलिङ्ग,सम,तुल्य,सदृक्ष,सदृश,सदृश्,साधारण,समान

2।10।36।2।3

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य¦ त्रि॰ तुलया सम्मितं यत्।

१ सदृशे अमरः।
“सकामांदूषयंस्तुल्यो न बधं प्राप्नुयान्नरः”।
“सकामां दूषयं स्तु-ण्षोनाङ्गुलिच्छेदमाप्नुयात् मनुः”।
“कुम्भकर्णः कपीन्द्रेणतुल्यावस्थः स्वसुःकृतः” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य¦ mfn. (-ल्यः-ल्या-ल्यं) Like, resembling, equal or analogous to. E. तुला resemblance, and यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य [tulya], a. [तुलया संमितं यत्]

Of the same kind or class, well-matched, similar, like, equal, resembling (with gen., instr. or in comp.); Ms.4.86; Y.2.77; R.2.35 (v. l.); 12.8; लोकेन भावी पितुरेव तुल्यः संभावितो मालिपरिग्रहात् सः 18.38.

Fit for.

Identical, same.

Indifferent. -ल्यम् ind.

Simultaneously; ययोर्मृत्यु- र्विवासश्च त्वकृते तुल्यमागतौ Rām.2.74.3.

Equally, in a like manner. -Comp. -कक्ष a. equal to; यदि तत्तुल्य- कक्षो$त्र भवान् धुरि न युज्यते Ve.3.26. -दर्शन a. regarding with the same or indifferent eyes; चक्रुः कृपां यद्यपि तुल्य- दर्शनाः Bhāg.1.5.24. -नक्तंदिन a.

having equal days and nights.

not distinguishing between day and night; ताप्यमानः स बभ्राम तुल्यनक्तंदिनश्चिरम् Ks.11.28.-निन्दास्तुति a. indifferent to blame or praise; Bg. 12.19. -न्याय a. that to which the same principle or rule is applicable, a similar (case); तदेतद् न्यायपूर्वकं लिङ्गमेकत्रापि दृश्यमानं तुल्यन्यायानां सर्वेषां धर्मवक्तां ज्ञापयति । ŚB. on MS.7.4.12. -पाक a. Having equal heat, being equally heated; यथा स्थाल्यां तुल्यपाकानामेकमुपमृद्यमन्येषामपि सिद्धतां जानाति । ŚB. on MS.7.4.12. -पानम् drinking together, compotation. -भावना (in arith.) combination of like sets of magnitude. -मूल्य a. of equal value.-योगिता (in Rhet.) Equal Pairing, a figure of speech, a combination of several objects having the same attribute, the objects being either all relevant or all irrelevant; नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता K. P.1; cf. Chandr.5.41. -रूप a. like, similar, analogous. -शुद्धिf. equal substraction. -शोधनम् reducing an equation by removing the like terms on both sides.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य mf( आ)n. (in comp. accent Pa1n2. 6-2 , 2 )equal to , of the same kind or class or number or value , similar , comparable , like (with instr. or gen. [See. ii. , 3 , 72 ] or ifc. ; e.g. तेन[ Mn. iv , 86 ] or एतस्य[ Kat2hUp. i , 22 ] or एतत्-[24] , " equal to him ") Ka1tyS3r. La1t2y. Pa1n2. etc.

तुल्य mf( आ)n. fit for( instr. ) Su1ryas. xiv , 6

तुल्य mf( आ)n. even VarBr2. iv , 21

तुल्य n. N. of a dance

तुल्य n. contemporaneously Dharmas3arm. xvii , 14.

"https://sa.wiktionary.org/w/index.php?title=तुल्य&oldid=404727" इत्यस्माद् प्रतिप्राप्तम्