यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थूत्कारः [thūtkārḥ] थूत्कृतम् [thūtkṛtam], थूत्कृतम् The sound थूत् made in spitting; स्वादूचितं स्वादुतयैव भुङ्क्ते थूत्कृत्य मुञ्चत्यपि थूत्कृतानि Rāj. T.7.1114.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थूत्कार/ थूत्--कार m. the sound made in spitting Ra1jat. vii f.

"https://sa.wiktionary.org/w/index.php?title=थूत्कार&oldid=414499" इत्यस्माद् प्रतिप्राप्तम्