यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशकः, पुं, (दशतीति । दन्श + ण्वुल् ।) दंशः । इति हारावली । १२३ ॥ (नृपविशेषः । स तु कम्पनादेशाधिपतिः । यथा, राजतरङ्गिण्याम् । १७८ । “दंशकः कम्पनाधीशः प्रवृद्धे तत्र सक्रुधि । विद्रुतो विषलाटायां निपत्य निहतः खशैः ॥”) दंशनकर्त्तरि, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशक¦ पु॰ दन्श--ण्वुल्। (डाश)

१ मक्षिकाभेदे हारा॰।

२ दंशनकर्त्तरि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशक¦ mfn. (-कः-का-कं) What bites or stings. m. (-कः) A gadfly. E. दंश- ण्वुल् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशक [daṃśaka], a. [दंश्-ण्वुल्] Biting, stinging.

कः A dog.

A gad-fly.

A fly.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशक mfn. " biting "See. दृढ-, मृग-

दंशक m. " a tooth "See. पुरु-

दंशक m. a gad-fly L.

दंशक m. a common fly Npr.

दंशक m. N. of a prince of कम्पनRa1jat. viii , 178

"https://sa.wiktionary.org/w/index.php?title=दंशक&oldid=414526" इत्यस्माद् प्रतिप्राप्तम्