यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशकः, पुं, (दशतीति । दन्श + ण्वुल् ।) दंशः । इति हारावली । १२३ ॥ (नृपविशेषः । स तु कम्पनादेशाधिपतिः । यथा, राजतरङ्गिण्याम् । १७८ । “दंशकः कम्पनाधीशः प्रवृद्धे तत्र सक्रुधि । विद्रुतो विषलाटायां निपत्य निहतः खशैः ॥”) दंशनकर्त्तरि, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=दंशकः&oldid=139297" इत्यस्माद् प्रतिप्राप्तम्