यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्राल¦ त्रि॰ दंष्ट्रा + अन्त्यर्थे चूडा॰ ल। दंष्ट्रायुक्ते
“धूम्बकेशोहरित्श्मश्रुर्दंष्ट्रा{??}ष्टपुटाननः” हरिवं॰

४७ अ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्राल [daṃṣṭrāla], a. Having large tusks.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंष्ट्राल mfn. 1. tusked Hariv. R.

दंष्ट्राल m. N. of a रक्षस्, v , 12 , 13.

"https://sa.wiktionary.org/w/index.php?title=दंष्ट्राल&oldid=414580" इत्यस्माद् प्रतिप्राप्तम्