यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षसावर्णिः, पुं, नवममनुः । अस्मिन् मन्वन्तरे ऋषभनामा भगवदवतारः । श्रुतनामा इन्द्रः । पारमरीचिगर्भाद्या देवाः । द्युतिमदाद्याः सप्त- र्षयः । भूकेतुदीप्तिकेतुप्रभृतयो मनुपुत्त्रा भवि- ष्यन्ति । इति श्रीभागवतम् ॥ (अस्य विशेष- विवृतिस्तु मार्कण्डेयपुराणे ९४ अध्याये द्रष्टव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=दक्षसावर्णिः&oldid=139320" इत्यस्माद् प्रतिप्राप्तम्